close
畜牲是人養的,
不是人畜養的野獸是「旁生」,不稱為「畜牲」。
印度人信仰的鬼神眾多,其中什麼是餓鬼?
什麼不是餓鬼?
下面提到的,哪個是鬼神、是鬼眾?
在印度都被分別得很清楚。
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
nāga曩嘎 龍蛇
suparṇi蘇葩抳 金翅鳥;
garude嘎嚕爹 金翅鳥神;
garuona嘎嚕拏 金翅鳥
yakṣa藥乞叉 藥叉;
yakṣe藥乞曬 藥叉鬼神
rākṣase羅乞剎細 羅剎
mātṛgaṇa忙底哩拏 鬼眾;
mātrῑye忙底唎曳 鬼神
preta普哩它 餓鬼
piśāca比舍遮(者)廁鬼、食屍肉鬼
bhūta部它 化生神鬼眾
kumbhaṇda滾盤搭 守宮婦女鬼、甕形鬼
pūtana布單曩 魄鬼﹙臭惡鬼﹚;
kaṭapūtana 咖它布單曩 奇魄鬼、奇臭惡鬼
skanad塞刊搭 鳩摩羅童子
apasmāra阿葩司麼囉 羊頭鬼
rev jamikā惹弭迦 如馬鬼
śakuni鑠俱尼 如鳥形鬼
nandῑkā難迪迦 如貓形鬼
laṃvika藍尾迦 如蛇鬼
kaṇṭhapānῑ看它播抳如雞形鬼
unmāda嗢媽搭 癲熱鬼
cchāyā車耶 影鬼
revatῑ勒哇底 奎宿陰謀鬼
ūja屋佳 食初產
hāriṇyā訶唎惹﹙食﹚鬼
grahāṇāṃ嘎囉訶喃 執祖鬼
preta畢多 祖父鬼
dākadākinῑ達迦達枳尼 狐魅鬼
rākṣase羅乞剎細 羅剎
asure阿素勒 阿修羅
duṣprekṣite都瑟勒乞史帝 難遣鬼眾
jvarebhyaḥ入哇勒 邪魅魍魎鬼
apasmāre阿跛娑麼勒 健忘鬼
全站熱搜